B 66-32 Dvādaśamahāvākya
Manuscript culture infobox
Filmed in: B 66/32
Title: Dvādaśamahāvākya
Dimensions: 27 x 8.5 cm x 31 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Vedānta
Date:
Acc No.: NAK 1/967
Remarks:
Reel No. B 66/32
Inventory No. 20267
Title Dvādaśamahāvākyavivaraṇa
Remarks
Author
Subject Vedānta
Language Sanskrit
Manuscript Details
Script Newari
Material paper
State complete
Size 27.0 x 8.5 cm
Binding Hole
Folios 31
Lines per Folio 8
Foliation numerals in the right margin of the verso
Place of Deposit NAK
Accession No. 1/967
Manuscript Features
Excerpts
Beginning
❖ oṃ namaḥ śrīparamātmane ||
samastaviṣayavāsanāvinirmmuktaḥ sa paramahaṃsaḥ kevalaṃ nirvviśeṣabrahmacintanamātro dhitiṣṭhate || kiṃ karoti kevalaṃ dvādaśamahāvākyānāṃ vicāraṃ karoti | tanmahāvākyaṃ kīdṛk | tatra upaniṣadādīni vākyāni || ādau tāvad ṛgvedasya prajñānam ānandaṃ brahma ||
ahaṃ brahmāsmīti yajurvvedasya || ta[t] tvam asīti sāmavedasya || ayam ātmā brahmeti atharvvaṇavedasya || ahaṃ brahmāsmi yat paraṃ brahmeti śrutaḥ || ityādi dvādaśamahāvākyair vvicāraḥ | tatrādau ṛgvedasya prajñānaśabdavyākhyānaṃ kriyate || ekam evādvitīyaṃ brahmeti siddhāntaḥ ||
(fol. 1v1–5)
End
brahma tad idy eva dhyeyaṃ no ced viṣayo bhavet | parokṣaṃ ceti śaṅkarācāryyokteś ca | vāṅmanogocarāntiga ity ātharvvaṇavākyam anantātmakaśabdanirṇṇayena kāṇḍatrayaṃ jñānakāṇḍaṃ mantrakāṇḍaṃ karmmakāṇḍaṃ brahmopāsane yam upayujyate | parā-paśyanti-madhyamā-vaikharī-rūpeṇa vyaktam api brahmaśabdabrahmasvarūpeṇa ātmānam abhivyaktī karoti || atharvvaṇavedāt sāṃkhyadarśana-pātañjaladarśana-upadarśana-mantradarśana-mantraśāstrāṇi iti saṃkṣepāt ||
brahmasvarūpanirūpaṇaṃ vedāntaprakaraṇe ʼtharvvaṇavedavākyagatātmabrahmaśabdanirṇṇayo nāma dvādaśaḥ siddhāntaḥ || 12 ||
brahmānande kṣudrānandānām antarbbhūtatvād iti śruteḥ ||
śrīmatparamagurusundaraśaṅkarācāryyārppaṇam astu || (fol. 30v6–31r3)
Colophon
iti dvādaśamahāvākyavivaraṇaṃ saṃpūrṇṇaṃ || || śrīr astu ||
śrīrāma nārāyaṇa vāsudeva govinda vaikuṇṭha mukunda kṛṣṇa ||
śrīkeśavānanta nṛsiṃhaviṣṇo māṃ trāhi saṃsārabhujaṃgadaṣṭaṃ || (fol. 31r3–5)
Microfilm Details
Reel No. B 66/32
Date of Filming not recorded
Exposures 33
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by SD/MD
Date 25-11-2013