B 66-32 Dvādaśamahāvākya

Manuscript culture infobox

Filmed in: B 66/32
Title: Dvādaśamahāvākya
Dimensions: 27 x 8.5 cm x 31 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Vedānta
Date:
Acc No.: NAK 1/967
Remarks:

Reel No. B 66/32

Inventory No. 20267

Title Dvādaśamahāvākyavivaraṇa

Remarks

Author

Subject Vedānta

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 27.0 x 8.5 cm

Binding Hole

Folios 31

Lines per Folio 8

Foliation numerals in the right margin of the verso

Place of Deposit NAK

Accession No. 1/967

Manuscript Features

Excerpts

Beginning

❖ oṃ namaḥ śrīparamātmane ||
samastaviṣayavāsanāvinirmmuktaḥ sa paramahaṃsaḥ kevalaṃ nirvviśeṣabrahmacintanamātro dhitiṣṭhate || kiṃ karoti kevalaṃ dvādaśamahāvākyānāṃ vicāraṃ karoti | tanmahāvākyaṃ kīdṛk | tatra upaniṣadādīni vākyāni || ādau tāvad ṛgvedasya prajñānam ānandaṃ brahma || ahaṃ brahmāsmīti yajurvvedasya || ta[t] tvam asīti sāmavedasya || ayam ātmā brahmeti atharvvaṇavedasya || ahaṃ brahmāsmi yat paraṃ brahmeti śrutaḥ || ityādi dvādaśamahāvākyair vvicāraḥ | tatrādau ṛgvedasya prajñānaśabdavyākhyānaṃ kriyate || ekam evādvitīyaṃ brahmeti siddhāntaḥ || (fol. 1v1–5)

End

brahma tad idy eva dhyeyaṃ no ced viṣayo bhavet | parokṣaṃ ceti śaṅkarācāryyokteś ca | vāṅmanogocarāntiga ity ātharvvaṇavākyam anantātmakaśabdanirṇṇayena kāṇḍatrayaṃ jñānakāṇḍaṃ mantrakāṇḍaṃ karmmakāṇḍaṃ brahmopāsane yam upayujyate | parā-paśyanti-madhyamā-vaikharī-rūpeṇa vyaktam api brahmaśabdabrahmasvarūpeṇa ātmānam abhivyaktī karoti || atharvvaṇavedāt sāṃkhyadarśana-pātañjaladarśana-upadarśana-mantradarśana-mantraśāstrāṇi iti saṃkṣepāt ||

brahmasvarūpanirūpaṇaṃ vedāntaprakaraṇe ʼtharvvaṇavedavākyagatātmabrahmaśabdanirṇṇayo nāma dvādaśaḥ siddhāntaḥ || 12 ||

brahmānande kṣudrānandānām antarbbhūtatvād iti śruteḥ ||
śrīmatparamagurusundaraśaṅkarācāryyārppaṇam astu || (fol. 30v6–31r3)

Colophon

iti dvādaśamahāvākyavivaraṇaṃ saṃpūrṇṇaṃ ||   || śrīr astu ||

śrīrāma nārāyaṇa vāsudeva govinda vaikuṇṭha mukunda kṛṣṇa ||
śrīkeśavānanta nṛsiṃhaviṣṇo māṃ trāhi saṃsārabhujaṃgadaṣṭaṃ || (fol. 31r3–5)

Microfilm Details

Reel No. B 66/32

Date of Filming not recorded

Exposures 33

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by SD/MD

Date 25-11-2013